B 328-4 Jaganmohana
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 328/4
Title: Jaganmohana
Dimensions: 36.8 x 14 cm x 279 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/677
Remarks:
Reel No. B 328-4 Inventory No. 25989
Title Jaganmohana
Author Lakṣmaṇācārya Bhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 36.0 x 14.0 cm
Folios 269
Lines per Folio 11
Foliation figures in the middle right-hand margin on verso
Scribe Raṅganātha
Date of Copying NS 877, ŚS 1679
Donor Raṇajit Malla
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 4/677
Manuscript Features
The following information has been found in the recto side of first folio.
śrīḥ ||
gajakuṃbheṣu vaṃśeṣu phaṇāsu jaladeṣu ca |
śuktikāyām ikṣudaṇḍe ṣoḍhā mauktiakasaṃbhavaḥ | 1 |
| śrīḥ | |
nānāśāstravicārasāracaturo jyotirvidām agraṇīr
atrer vaṃśabha[[ḥ]] sudhīs tilaka iyty ākhyaḥ purā cābhavat |
(2) tatsūnuḥ kila dharmaśāstranipuṇo vidyāpatiḥ panḍitair
vandyair ya[[ḥ]] kararāma32saṃmitasamāḥ śāstrāṇi cādhītavān | 1 |
(3) tatputraḥ sakalāgameṣu kuśalo vedāṃtavedyo mahān
prājñaḥ satyadharo babhūva nitarāṃ saujanyaratnākaraḥ |
tatputro tha babhūva (4) paṇḍitajanaughaiḥ saṃnutaḥ sadguror
yo daivīṃ samavāpya śāstrakuśalo bhūc cakrapāṇiḥ sudhīḥ | 2 |
skaṃdhatrayāḍhyaṃ satsā(5)raṃ jaganmohanapustakaṃ |
raṇajinmallanṛpateḥ kṛpayā cakrapāṇinā |
tanaiva saṃgṛhītaṃ hi jñātavyaṃ tu sudhījanaiḥ || 3 ||
(6) śrīrāmanārāyaṇacaraṇasaroruhāśrīto haṃ
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya | |
prahvāṃbhojasurāsurendranilayasphūryyatkirīṭojjvala,
jyotsnālīḍhapadāraviṃdayugalas tattvasvarūpo(raviḥ) |
brahmā///(2)tākhilajagaddhāntasya sadhvaṃsano,
yaḥ kurvvan nakhilaṃṇ jagaty anudinaṃ paryyeti kālātmakaḥ ||
śaradiṃduvikāsamaṃdahāsāṃ, lasadiṃdīvaralocana///
(3)araviṃdasamānasuṃdarāsyā,m araviṃdāsanasuṃdarīm upāsye || (fol. 1v1–3)
End
doṣāpaśamanārthāya, kuryād ājyavalokanaṃ |
abhiṣekaṃ śaṃkarāya aśvatthasya pradakṣiṇaṃ ||
ataḥ paraṃ prava(9)kṣyāmi, kuryyād brāhmaṇabhojanaṃ ||
etad vidhānaṃ yaḥ kuryyat (!) gaṃḍadoṣaṃ (!) vinaśyati ||
saubhāgyaśāṃtim āpno(!) satyaṃ satyaṃ na saṃśayaḥ |
kathitaṃ vṛddha(10)gargeṇa pallidoṣe (!) nivṛttaye || || (fol. 269v8–10)
Colophon
iti śrīsāraṃgasādhuvacanāmṛtena bhaṭṭaśrīlakṣmaṇācāryaviracite jaganmohane gṛhagodhi(11)kāśāṃtikarmma nāmekonaśatatamo (!) dhyāyaḥ || 99 ||
saṃmvat (!) 877 śrāvaṇavadi 15 śaniścalavāla(!) || || śubham astu sarvvadāṃ (!) || || (12)śrī śāke 1679 nepālamaṇḍalādhīśaśrīśrīmadraṇajinmalladevanṛpatinā svecchāpūrvakena lekhāpayitvā kuśabhaṭṭaprācīnāryālopanāmne cakrapāṇaye dattam asti | (fol. 269r10–12)
Microfilm Details
Reel No. B 328/4
Date of Filming 24-07-1972
Exposures 245
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 23-09-2004
Bibliography