B 328-4 Jaganmohana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 328/4
Title: Jaganmohana
Dimensions: 36.8 x 14 cm x 279 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/677
Remarks:


Reel No. B 328-4 Inventory No. 25989

Title Jaganmohana

Author Lakṣmaṇācārya Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 36.0 x 14.0 cm

Folios 269

Lines per Folio 11

Foliation figures in the middle right-hand margin on verso

Scribe Raṅganātha

Date of Copying NS 877, ŚS 1679

Donor Raṇajit Malla

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4/677

Manuscript Features

The following information has been found in the recto side of first folio.

śrīḥ ||

gajakuṃbheṣu vaṃśeṣu phaṇāsu jaladeṣu ca |

śuktikāyām ikṣudaṇḍe ṣoḍhā mauktiakasaṃbhavaḥ | 1 |

| śrīḥ | |

nānāśāstravicārasāracaturo jyotirvidām agraṇīr

atrer vaṃśabha[[ḥ]] sudhīs tilaka iyty ākhyaḥ purā cābhavat |

(2) tatsūnuḥ kila dharmaśāstranipuṇo vidyāpatiḥ panḍitair

vandyair ya[[ḥ]] kararāma32saṃmitasamāḥ śāstrāṇi cādhītavān | 1 |

(3) tatputraḥ sakalāgameṣu kuśalo vedāṃtavedyo mahān

prājñaḥ satyadharo babhūva nitarāṃ saujanyaratnākaraḥ |

tatputro tha babhūva (4) paṇḍitajanaughaiḥ saṃnutaḥ sadguror

yo daivīṃ samavāpya śāstrakuśalo bhūc cakrapāṇiḥ sudhīḥ | 2 |

skaṃdhatrayāḍhyaṃ satsā(5)raṃ jaganmohanapustakaṃ |

raṇajinmallanṛpateḥ kṛpayā cakrapāṇinā |

tanaiva saṃgṛhītaṃ hi jñātavyaṃ tu sudhījanaiḥ || 3 ||

(6) śrīrāmanārāyaṇacaraṇasaroruhāśrīto haṃ

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya | |

prahvāṃbhojasurāsurendranilayasphūryyatkirīṭojjvala,

jyotsnālīḍhapadāraviṃdayugalas tattvasvarūpo(raviḥ) |

brahmā///(2)tākhilajagaddhāntasya sadhvaṃsano,

yaḥ kurvvan nakhilaṃṇ jagaty anudinaṃ paryyeti kālātmakaḥ ||

śaradiṃduvikāsamaṃdahāsāṃ, lasadiṃdīvaralocana///

(3)araviṃdasamānasuṃdarāsyā,m araviṃdāsanasuṃdarīm upāsye || (fol. 1v1–3)

End

doṣāpaśamanārthāya, kuryād ājyavalokanaṃ |

abhiṣekaṃ śaṃkarāya aśvatthasya pradakṣiṇaṃ ||

ataḥ paraṃ prava(9)kṣyāmi, kuryyād brāhmaṇabhojanaṃ ||

etad vidhānaṃ yaḥ kuryyat (!) gaṃḍadoṣaṃ (!) vinaśyati ||

saubhāgyaśāṃtim āpno(!) satyaṃ satyaṃ na saṃśayaḥ |

kathitaṃ vṛddha(10)gargeṇa pallidoṣe (!) nivṛttaye || || (fol. 269v8–10)

Colophon

iti śrīsāraṃgasādhuvacanāmṛtena bhaṭṭaśrīlakṣmaṇācāryaviracite jaganmohane gṛhagodhi(11)kāśāṃtikarmma nāmekonaśatatamo (!) dhyāyaḥ || 99 ||

saṃmvat (!) 877 śrāvaṇavadi 15 śaniścalavāla(!) || || śubham astu sarvvadāṃ (!) || || (12)śrī śāke 1679 nepālamaṇḍalādhīśaśrīśrīmadraṇajinmalladevanṛpatinā svecchāpūrvakena lekhāpayitvā kuśabhaṭṭaprācīnāryālopanāmne cakrapāṇaye dattam asti | (fol. 269r10–12)

Microfilm Details

Reel No. B 328/4

Date of Filming 24-07-1972

Exposures 245

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 23-09-2004

Bibliography